A 971-16 Parātantra
Manuscript culture infobox
Filmed in: A 971/16
Title: Parātantra
Dimensions: 30 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1359
Remarks:
Reel No. A 971/16
Inventory No. 49678
Title Parātantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 30.0 x 10.0 cm
Binding Hole(s)
Folios 29
Lines per Page 7
Foliation figures in middle right-hand margin under the word guruḥ.
Place of Deposit NAK
Accession No. 4/1359
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīparadevatāyai
bahusiddhisamākīrṇe śmaśāne karavīrake
tatra vīragaṇāḥ sarve mahāhallolahūṃkṛte
nicarcitamahācakre yāgre tridaśaḍāmare
mahāvṛnda mahāsphāra gaṇaḍākiniyācite
brāhmādyā mātaraś cāṣṭau kṣetreśo bhairavādayaḥ
gaṇeśāḥ vaṭukāḥ siddhā mātṛcakre tu melake
śṛināthādigaṇāḥ sarve vīranāthāvatārite
siddhināthāvakāśena santoṣita kuleśvaraḥ
sarvabhuṣāṃ parityajya sānandollasi mānasaḥ
sāmarasya sthitaṃ devaṃ pṛcchate kulasundarī
devy uvāca
sarvaśrotodbhavaṃ jñānaṃ tvatprasādāc chrutaṃ mayā
yāmalāṣṭakaparvaṃ tu tantrāṇyeka (!)vidhāni ca (fol. 1v1–5)
End
nānā tantrapravāhāstu nānāmnāyatvam āgatā ||
tatra bhede nāmabhedā ekāśaktiṃ sahasradhā (!) ||
maṅgalā ca mahāmāyā caṇḍakāpālinī śivā |||
cāmuṇḍā carccikā caṇḍā sṛṣṭisthityantakāriṇī ||
anākhyā ca mahābhāsā guhyakālī jayā parā ||
siddhi(la)viśvalakṣmī mahāpratyaṅgirā smṛtā ||
tripurā sundarī cāru ugracaṇḍā prakāśinī
vibhinnā bahudhā jātā nānā bheda samāśritāḥ ||
ekā sā bahurūpā ca jānīyād divyacakṣuṣā ||
sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ ||
anuṣṭhānarataṃ sarvvaṃ siddhibhāgī bhaved dhruvaṃ || (fol. 29v1–5)
Colophon
iti śrībhairavaśrotasi śiraśchede mahākaravīrayāge parātantre kālīkulakramaḥ samāptaḥ || ||
śubham || (fol. 29v5)
Microfilm Details
Reel No. A 971/16
Date of Filming 24-12-1984
Exposures 31
Used Copy Kathmandu
Type of Film Digital Image
Remarks
Catalogued by MS/RA
Date 06-02-2013